OM SrI gaNESAya namaH

SrI aSvalAyana munikrRuta sarasvati stOtraM

yatpAdAMbujamaMmbujAsanamuKairAdairyaciMtyaMsuraiH

yaccAritramagaNyamEvavacasAm vAsaspatErucCritAm

yatkAruNyakaTAkSasUtrakavitA citrA jaganmAlikA pAyAtsAmama sarvadA BagavatI BadrESvarI BadradA  ||1||

vaMdEsarvasurAdiBirnigaditAm lOkaprasiddhAM praBAM

SuBrAM SAstrapurANanATakamahAkAvyAdisaMcAriNIM

brahmAditridaSairaniMditaguNaiHrAvESTitAMsarvadAM

nAnABUSaNaBUSitAM natajanABISTapradAM BAratIM ||2||

 SuBrAM SuBravilEpamAlyavasanAM SItAMSuKaMDOjvalAM

vyAKyAmakShaguNaM sudhADyakalaSaM vidyAMcahastAMbujaiH

biBrANAM kamalAsanAM kucavatAM vAgdEvatAM susthitAM

vaMdE vAgmiBavapradAMtrinayanAM sauBAgyasaMpatkarIM ||3||

 

CaMdaH pAdayugOru cArujaGanA yA SikShApijaMGESRuti

RugvEdAdi yugAyajussuvadanA yAsAmavAmOdara

tarkOdyatsukucASrutismRutiBujA kAvyAraviMdAnanA

vEdAMtAmalalOcanAvilasitAM naumivAgISvarIM ||4|

 

yAkuMdEMdutuShArahAradhavaLA yASuBravastrAvRutA

yAvINAvaradaMDamaMDitakarA yA SvEtapadmAsanA

yAbrahmAcyutaSaMkarapraBRutirBirdEvaissadApUjitA

sA mAMpAtusarasvatiBagavatIniSSEShajADyApahA |5|

 

dOrBiryuktA caturBisPaTikamaNimayImakShamAlAndadhAnA

hastEnaikEna padmaM sitamapica SukaMpustakaM cAparENa

BAsAkuMdEMduSaMKaspaTikamaNiniBA BAsamAnA samAnA

sA mEvAgdEvatEyaM nivasatuvadanE sarvadA suprasannA |6|

 

amalakamalasaMsthAlEKanIpustakOdhyatkarayugaLa sarOjAkuMdamaMdAragaurI

dhRutaSaSidharaKaMDOllAsakOTIrajUTA BavatuBayAnAM dhvaMsinI BAratI naH ||7||

 

kuMdEMdravAraNamRuNALamarALatArA nIhArahAra GanasArapaTIragaurA

yA pustakAkShavalayAMkuShapASahastA sA BAratI mama muKAMburuhEramEta ||8||

 

tuMgastanIM tuhinahAra samAnaBAsAM SAtOdarIM SaSikaLAvataMsAM

caMdrAnanAM cakitabAlakuraMganEtrAM vINAvinOdaniratAM kalayAmi vANIM ||9||

 

nIhArahAraGanasArasudhAkarAByAM kalyANadAM kanakacaMpakadAmaBUShAM

uttuMgapInakucakuMBamanOharAMgIM vANIM namAmi manasA vacasAM viBUtyaiH ||10||

 

yAvEdAMtArthatatvaikasvarUpA paramArthataH nAmarUpAtma nAvyaktA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA  ||11||

 

yA sAMgOpAMga vEdEShu catuSvEkaiva gIyatE advaitA brahmaNaSaktiH sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||12||

 

yAvarNapadavAkyArthasvarUpENaivavartatE anAdinidhanAnaMtA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||13||

 

AdhyAtmamadhidaivaMca dEvAnAM namyagIrvarI pratyagAttavadaMtIyA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||14||

 

aMtarAtmanAviSvaM trailOkyaM yAni yacCati rudrAdityAdirUpastA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||15||

 

yApratyag dRuShTiBirjIvaiH vyajyamAnAnuBavAyatE vyAjinIj~japtirUpaikA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||16||

 

nAmajAtyAdiBiH BEdaiH aShTadhAyAvikalpitAnirvikalpAtmAnAvyaktA sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||17||

 

vyaktA&vyakta girisarvE vEdAdhyA vyAharaMtIyAM sarvakAmadhugAdhEnu sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||18||

 

yA viditvAKilaM baMdhaM nirmadhyA jalavartanA yOgi yAti paraM sthAnaM sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||19||

 

nAmarUpAtmakaM sarvaM yasyAmAvESyatAM punaH dhyAyaMti brahmarUpaikAM sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||20||

 

namastE SAradAdEvI kASmIra puravAsinI tvAmahaM prArthayE nityaM vidyAdAnaM ca dEhimE ||21||

SrImat caMdana carcitOjvala vapu SuklAMbarA kAmadA kAmAlaMkRutakuMtalA pravilasanmuktAvaLISOBanA

sarva j~jAna nidAna pustaka vidhRut SuBrAkShamAlAdharA vAgdEvI vadanAMbujE vasatumE trailOkyamAtAciraM ||22||

 

itvaSvalAyana muniH nijagAdadEvyAstOtraM samastaPalaBOganidAnaBUtaM

Etat paThan dvija varaH kavitAmupEtya saMdhyAnuvAMcitaPalAnyupayAti SIGraM ||23||

 

nava nava muktAhArAM navamaNivalayAM navAMbaradharAM tAM pIna payOdhara BArAM

sarasija nayanAM sarasvatIM vaMdE || 24||

 

SAradA SAradAMbOjavadanAM vadanAMbujE sarvadA sarvadasmAkaM sannidhiH sannidiM kriyAt ||25||

SaraNaM karavANi SarmadaM tE caraNaM vANi carAcarOpa jIvyaM karuNA mA sRuNaiH

kRupAkaTAkShapAtaiH kurumAmaMba kRutArthasArthavAhaM ||26||

 

caturmuKamuKAMbOja vanahaMsa vadhUr mama mAnasE ramatAM nityaM sarva SuklA sarasvatI ||27||

 

yasyA smaraNa mAtrENa vAgviBUtiH vijRuMBatE sA BAratI prasanna mE ramatAM man muKAMbujE ||28||

 

sarasvatI namastuByaM varadE kAmarUpiNi vidyAraMBaM kariShyAmi siddhirBavatu mE sadA ||29||

 

padma patra viSAlAkShi padma kEsara varNinI nityaM padmAlayAdEvI sAmAMpAtusarasvatiBagavatIniSSEShajADyApahA ||30||

 

prathamaM BAratI nAma dvitIyaM ca sarasvatI tRutIyaM SAradAdEvI caturthaM kaMsamardinI ||31||

 

paMcamaMtu jaganmAtA ShaShTaM caivatu pArvatI saptamaM caiva kaumArI aShTamaM brahmavAdinIM||32||

 

navamaMcaiva vArAhi daSamaM brahmaputrikA EkAdaSaMca vAgdEvI dvAdaSaM varadAMbikA ||33||

 

dvAdaSaitAni nAmAni trisaMdhyaM yaH paThEnnaraH tasya sArasvataM stOtraM ShANmAsEnaivasiddhyati ||34||

 

vAgvENi BAratI brAhmI BAShA gIH SAradA smRutA sarasvatI kAmadhugA vEdagarBA akSharAtmikA ||35||

 

yaH paThEt stOtraM yEtat j~jAtvArthaM BaktiBAvataH vAcAM siddhaM avApnOti vivAdE vijayI BavEt

iti aSvalAyana muni praNItaM sarasvatI stOtraM saMpUrNam

 

Make a Free Website with Yola.